Original

यदि रामं ममामित्रमद्य त्वं न वधिष्यसि ।तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा ॥ १४ ॥

Segmented

यदि रामम् मे अमित्रम् अद्य त्वम् न वधिष्यसि तव च एव अग्रतस् प्राणांस् त्यक्ष्यामि निरपत्रपा

Analysis

Word Lemma Parse
यदि यदि pos=i
रामम् राम pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
अमित्रम् अमित्र pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
वधिष्यसि वध् pos=v,p=2,n=s,l=lrt
तव त्वद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
अग्रतस् अग्रतस् pos=i
प्राणांस् प्राण pos=n,g=m,c=2,n=p
त्यक्ष्यामि त्यज् pos=v,p=1,n=s,l=lrt
निरपत्रपा निरपत्रप pos=a,g=f,c=1,n=s