Original

विषादनक्राध्युषिते परित्रासोर्मिमालिनि ।किं मां न त्रायसे मग्नां विपुले शोकसागरे ॥ ११ ॥

Segmented

विषाद-नक्र-अध्युषिते परित्रास-ऊर्मि-मालिनि किम् माम् न त्रायसे मग्नाम् विपुले शोक-सागरे

Analysis

Word Lemma Parse
विषाद विषाद pos=n,comp=y
नक्र नक्र pos=n,comp=y
अध्युषिते अधिवस् pos=va,g=m,c=7,n=s,f=part
परित्रास परित्रास pos=n,comp=y
ऊर्मि ऊर्मि pos=n,comp=y
मालिनि मालिन् pos=a,g=m,c=7,n=s
किम् किम् pos=i
माम् मद् pos=n,g=,c=2,n=s
pos=i
त्रायसे त्रा pos=v,p=2,n=s,l=lat
मग्नाम् मज्ज् pos=va,g=f,c=2,n=s,f=part
विपुले विपुल pos=a,g=m,c=7,n=s
शोक शोक pos=n,comp=y
सागरे सागर pos=n,g=m,c=7,n=s