Original

स तं रुचिरमाक्रम्य देशमाश्रमकर्मणि ।हस्ते गृहीत्वा हस्तेन रामः सौमित्रिमब्रवीत् ॥ ९ ॥

Segmented

स तम् रुचिरम् आक्रम्य देशम् आश्रम-कर्मणि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
रुचिरम् रुचिर pos=a,g=m,c=2,n=s
आक्रम्य आक्रम् pos=vi
देशम् देश pos=n,g=m,c=2,n=s
आश्रम आश्रम pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s