Original

परवानस्मि काकुत्स्थ त्वयि वर्षशतं स्थिते ।स्वयं तु रुचिरे देशे क्रियतामिति मां वद ॥ ७ ॥

Segmented

परवान् अस्मि काकुत्स्थ त्वयि वर्ष-शतम् स्थिते स्वयम् तु रुचिरे देशे क्रियताम् इति माम् वद

Analysis

Word Lemma Parse
परवान् परवत् pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
स्वयम् स्वयम् pos=i
तु तु pos=i
रुचिरे रुचिर pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
वद वद् pos=v,p=2,n=s,l=lot