Original

सर्वतश्चार्यतां दृष्टिः कानने निपुणो ह्यसि ।आश्रमः कतरस्मिन्नो देशे भवति संमतः ॥ ३ ॥

Segmented

सर्वतः चार्यताम् दृष्टिः कानने निपुणो ह्य् असि आश्रमः कतरस्मिन् नो देशे भवति संमतः

Analysis

Word Lemma Parse
सर्वतः सर्वतस् pos=i
चार्यताम् चारय् pos=v,p=3,n=s,l=lot
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
कानने कानन pos=n,g=n,c=7,n=s
निपुणो निपुण pos=a,g=m,c=1,n=s
ह्य् हि pos=i
असि अस् pos=v,p=2,n=s,l=lat
आश्रमः आश्रम pos=n,g=m,c=1,n=s
कतरस्मिन् कतर pos=n,g=m,c=7,n=s
नो मद् pos=n,g=,c=6,n=p
देशे देश pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part