Original

कंचित्कालं स धर्मात्मा सीतया लक्ष्मणेन च ।अन्वास्यमानो न्यवसत्स्वर्गलोके यथामरः ॥ २९ ॥

Segmented

कंचित् कालम् स धर्म-आत्मा सीतया लक्ष्मणेन च अन्वास्यमानो न्यवसत् स्वर्ग-लोके यथा अमरः

Analysis

Word Lemma Parse
कंचित् कश्चित् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सीतया सीता pos=n,g=f,c=3,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
pos=i
अन्वास्यमानो अन्वास् pos=va,g=m,c=1,n=s,f=part
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
स्वर्ग स्वर्ग pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
यथा यथा pos=i
अमरः अमर pos=n,g=m,c=1,n=s