Original

आगताः स्म यथोद्दिष्टममुं देशं महर्षिणा ।अयं पञ्चवटी देशः सौम्य पुष्पितकाननः ॥ २ ॥

Segmented

आगताः स्म यथा उद्दिष्टम् अमुम् देशम् महा-ऋषिणा अयम् पञ्चवटी-देशः सौम्य पुष्पित-काननः

Analysis

Word Lemma Parse
आगताः आगम् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
यथा यथा pos=i
उद्दिष्टम् उद्दिश् pos=va,g=m,c=2,n=s,f=part
अमुम् अदस् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
पञ्चवटी पञ्चवटी pos=n,comp=y
देशः देश pos=n,g=m,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
पुष्पित पुष्पित pos=a,comp=y
काननः कानन pos=n,g=m,c=1,n=s