Original

चूतैरशोकैस्तिलकैश्चम्पकैः केतकैरपि ।पुष्पगुल्मलतोपेतैस्तैस्तैस्तरुभिरावृताः ॥ १७ ॥

Segmented

चूतैः अशोकैस् तिलकैः चम्पकैः केतकैः अपि पुष्प-गुल्म-लता-उपेतैः तैस् तैस् तरुभिः आवृताः

Analysis

Word Lemma Parse
चूतैः चूत pos=n,g=m,c=3,n=p
अशोकैस् अशोक pos=n,g=m,c=3,n=p
तिलकैः तिलक pos=n,g=m,c=3,n=p
चम्पकैः चम्पक pos=n,g=m,c=3,n=p
केतकैः केतक pos=n,g=m,c=3,n=p
अपि अपि pos=i
पुष्प पुष्प pos=n,comp=y
गुल्म गुल्म pos=n,comp=y
लता लता pos=n,comp=y
उपेतैः उपे pos=va,g=m,c=3,n=p,f=part
तैस् तद् pos=n,g=m,c=3,n=p
तैस् तद् pos=n,g=m,c=3,n=p
तरुभिः तरु pos=n,g=m,c=3,n=p
आवृताः आवृ pos=va,g=m,c=1,n=p,f=part