Original

सालैस्तालैस्तमालैश्च खर्जूरैः पनसाम्रकैः ।नीवारैस्तिमिशैश्चैव पुंनागैश्चोपशोभिताः ॥ १६ ॥

Segmented

सालैस् तालैस् तमालैः च खर्जूरैः पनस-आम्रकैः नीवारैस् तिमिशैः च एव पुंनागैः च उपशोभिताः

Analysis

Word Lemma Parse
सालैस् साल pos=n,g=m,c=3,n=p
तालैस् ताल pos=n,g=m,c=3,n=p
तमालैः तमाल pos=n,g=m,c=3,n=p
pos=i
खर्जूरैः खर्जूर pos=n,g=m,c=3,n=p
पनस पनस pos=n,comp=y
आम्रकैः आम्रक pos=n,g=m,c=3,n=p
नीवारैस् नीवार pos=n,g=m,c=3,n=p
तिमिशैः तिमिश pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
पुंनागैः पुंनाग pos=n,g=m,c=3,n=p
pos=i
उपशोभिताः उपशोभय् pos=va,g=m,c=1,n=p,f=part