Original

ततः पञ्चवटीं गत्वा नानाव्यालमृगायुताम् ।उवाच भ्रातरं रामो लक्ष्मणं दीप्ततेजसं ॥ १ ॥

Segmented

ततः पञ्चवटीम् गत्वा नाना व्याल-मृग-आयुताम् उवाच भ्रातरम् रामो लक्ष्मणम् दीप्त-तेजसम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पञ्चवटीम् पञ्चवटी pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
नाना नाना pos=i
व्याल व्याल pos=n,comp=y
मृग मृग pos=n,comp=y
आयुताम् आयुत pos=a,g=f,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s