Original

पूर्वकाले महाबाहो ये प्रजापतयोऽभवन् ।तान्मे निगदतः सर्वानादितः शृणु राघव ॥ ६ ॥

Segmented

पूर्व-काले महा-बाहो ये प्रजापतयो ऽभवन् तान् मे निगदतः सर्वान् आदितः शृणु राघव

Analysis

Word Lemma Parse
पूर्व पूर्व pos=n,comp=y
काले काल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
ये यद् pos=n,g=m,c=1,n=p
प्रजापतयो प्रजापति pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan
तान् तद् pos=n,g=m,c=2,n=p
मे मद् pos=n,g=,c=6,n=s
निगदतः निगद् pos=va,g=m,c=6,n=s,f=part
सर्वान् सर्व pos=n,g=m,c=2,n=p
आदितः आदितस् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot
राघव राघव pos=n,g=m,c=8,n=s