Original

तस्माज्जातोऽहमरुणात्संपातिश्च ममाग्रजः ।जटायुरिति मां विद्धि श्येनीपुत्रमरिंदम ॥ ३३ ॥

Segmented

तस्माज् जातो ऽहम् अरुणात् सम्पातिः च मे अग्रजः जटायुः इति माम् विद्धि श्येनी-पुत्रम् अरिंदम

Analysis

Word Lemma Parse
तस्माज् तद् pos=n,g=n,c=5,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अरुणात् अरुण pos=n,g=m,c=5,n=s
सम्पातिः सम्पाति pos=n,g=m,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
अग्रजः अग्रज pos=n,g=m,c=1,n=s
जटायुः जटायुस् pos=n,g=m,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
श्येनी श्येनी pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s