Original

सर्वान्पुण्यफलान्वृक्षाननलापि व्यजायत ।विनता च शुकी पौत्री कद्रूश्च सुरसा स्वसा ॥ ३१ ॥

Segmented

सर्वान् पुण्य-फलान् वृक्षान् अनला अपि व्यजायत विनता च शुकी पौत्री कद्रूः च सुरसा स्वसा

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
पुण्य पुण्य pos=a,comp=y
फलान् फल pos=n,g=m,c=2,n=p
वृक्षान् वृक्ष pos=n,g=m,c=2,n=p
अनला अनला pos=n,g=f,c=1,n=s
अपि अपि pos=i
व्यजायत विजन् pos=v,p=3,n=s,l=lan
विनता विनता pos=n,g=f,c=1,n=s
pos=i
शुकी शुकी pos=n,g=f,c=1,n=s
पौत्री पौत्री pos=n,g=f,c=1,n=s
कद्रूः कद्रु pos=n,g=f,c=1,n=s
pos=i
सुरसा सुरसा pos=n,g=f,c=1,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s