Original

मनुर्मनुष्याञ्जनयत्कश्यपस्य महात्मनः ।ब्राह्मणान्क्षत्रियान्वैश्याञ्शूद्रांश्च मनुजर्षभ ॥ २९ ॥

Segmented

मनुः मनुष्याञ् जनयत् कश्यपस्य महात्मनः ब्राह्मणान् क्षत्रियान् वैश्याञ् शूद्रांः च मनुज-ऋषभ

Analysis

Word Lemma Parse
मनुः मनु pos=n,g=f,c=1,n=s
मनुष्याञ् मनुष्य pos=n,g=m,c=2,n=p
जनयत् जनय् pos=v,p=3,n=s,l=lan
कश्यपस्य कश्यप pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
वैश्याञ् वैश्य pos=n,g=m,c=2,n=p
शूद्रांः शूद्र pos=n,g=m,c=2,n=p
pos=i
मनुज मनुज pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s