Original

रोहिण्यजनयद्गा वै गन्धर्वी वाजिनः सुतान् ।सुरसाजनयन्नागान्राम कद्रूश्च पन्नगान् ॥ २८ ॥

Segmented

रोहिण्य् अजनयद् गा वै गन्धर्वी वाजिनः सुतान् सुरसा जनयत् नागान् राम कद्रूः च पन्नगान्

Analysis

Word Lemma Parse
रोहिण्य् रोहिणी pos=n,g=f,c=1,n=s
अजनयद् जनय् pos=v,p=3,n=s,l=lan
गा गो pos=n,g=,c=2,n=p
वै वै pos=i
गन्धर्वी गन्धर्वी pos=n,g=f,c=1,n=s
वाजिनः वाजिन् pos=n,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
सुरसा सुरसा pos=n,g=f,c=1,n=s
जनयत् जनय् pos=v,p=3,n=s,l=lan
नागान् नाग pos=n,g=m,c=2,n=p
राम राम pos=n,g=m,c=8,n=s
कद्रूः कद्रु pos=n,g=f,c=1,n=s
pos=i
पन्नगान् पन्नग pos=n,g=m,c=2,n=p