Original

चक्रवाकांश्च भद्रं ते विजज्ञे सापि भामिनी ।शुकी नतां विजज्ञे तु नताया विनता सुता ॥ २० ॥

Segmented

चक्रवाकांः च भद्रम् ते विजज्ञे सा अपि भामिनी शुकी नताम् विजज्ञे तु नताया विनता सुता

Analysis

Word Lemma Parse
चक्रवाकांः चक्रवाक pos=n,g=m,c=2,n=p
pos=i
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
विजज्ञे विजन् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s
अपि अपि pos=i
भामिनी भामिनी pos=n,g=f,c=1,n=s
शुकी शुकी pos=n,g=f,c=1,n=s
नताम् नता pos=n,g=f,c=2,n=s
विजज्ञे विजन् pos=v,p=3,n=s,l=lit
तु तु pos=i
नताया नता pos=n,g=f,c=6,n=s
विनता विनता pos=n,g=f,c=1,n=s
सुता सुता pos=n,g=f,c=1,n=s