Original

तव देवासुरे युद्धे सह राजर्षिभिः पतिः ।अगच्छत्त्वामुपादाय देवराजस्य साह्यकृत् ॥ ९ ॥

Segmented

तव देवासुरे युद्धे सह राजर्षिभिः पतिः अगच्छत् त्वाम् उपादाय देवराजस्य साह्य-कृत्

Analysis

Word Lemma Parse
तव त्वद् pos=n,g=,c=6,n=s
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
सह सह pos=i
राजर्षिभिः राजर्षि pos=n,g=m,c=3,n=p
पतिः पति pos=n,g=m,c=1,n=s
अगच्छत् गम् pos=v,p=3,n=s,l=lan
त्वाम् त्वद् pos=n,g=,c=2,n=s
उपादाय उपादा pos=vi
देवराजस्य देवराज pos=n,g=m,c=6,n=s
साह्य साह्य pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s