Original

इति प्रशस्यमाना सा कैकेयीमिदमब्रवीत् ।शयानां शयने शुभ्रे वेद्यामग्निशिखामिव ॥ ४० ॥

Segmented

इति प्रशस्यमाना सा कैकेयीम् इदम् अब्रवीत् शयानाम् शयने शुभ्रे वेद्याम् अग्नि-शिखाम् इव

Analysis

Word Lemma Parse
इति इति pos=i
प्रशस्यमाना प्रशंस् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
कैकेयीम् कैकेयी pos=n,g=f,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
शयानाम् शी pos=va,g=f,c=2,n=s,f=part
शयने शयन pos=n,g=n,c=7,n=s
शुभ्रे शुभ्र pos=a,g=n,c=7,n=s
वेद्याम् वेदि pos=n,g=f,c=7,n=s
अग्नि अग्नि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i