Original

तवापि कुब्जाः कुब्जायाः सर्वाभरणभूषिताः ।पादौ परिचरिष्यन्ति यथैव त्वं सदा मम ॥ ३९ ॥

Segmented

ते अपि कुब्जाः कुब्जायाः सर्व-आभरण-भूषिताः पादौ परिचरिष्यन्ति यथा एव त्वम् सदा मम

Analysis

Word Lemma Parse
ते त्वद् pos=n,g=,c=6,n=s
अपि अपि pos=i
कुब्जाः कुब्ज pos=a,g=m,c=1,n=p
कुब्जायाः कुब्ज pos=a,g=f,c=6,n=s
सर्व सर्व pos=n,comp=y
आभरण आभरण pos=n,comp=y
भूषिताः भूषय् pos=va,g=m,c=1,n=p,f=part
पादौ पाद pos=n,g=m,c=2,n=d
परिचरिष्यन्ति परिचर् pos=v,p=3,n=p,l=lrt
यथा यथा pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
सदा सदा pos=i
मम मद् pos=n,g=,c=6,n=s