Original

मुखे च तिलकं चित्रं जातरूपमयं शुभम् ।कारयिष्यामि ते कुब्जे शुभान्याभरणानि च ॥ ३७ ॥

Segmented

मुखे च तिलकम् चित्रम् जातरूप-मयम् शुभम् कारयिष्यामि ते कुब्जे शुभान्य् आभरणानि च

Analysis

Word Lemma Parse
मुखे मुख pos=n,g=n,c=7,n=s
pos=i
तिलकम् तिलक pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
जातरूप जातरूप pos=n,comp=y
मयम् मय pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
कारयिष्यामि कारय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
कुब्जे कुब्ज pos=a,g=f,c=8,n=s
शुभान्य् शुभ pos=a,g=n,c=2,n=p
आभरणानि आभरण pos=n,g=n,c=2,n=p
pos=i