Original

उरस्तेऽभिनिविष्टं वै यावत्स्कन्धात्समुन्नतम् ।अधस्ताच्चोदरं शान्तं सुनाभमिव लज्जितम् ॥ ३१ ॥

Segmented

उरस् ते ऽभिनिविष्टम् वै यावत् स्कन्धात् समुन्नतम् अधस्ताच् च उदरम् शान्तम् सुनाभम् इव

Analysis

Word Lemma Parse
उरस् उरस् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽभिनिविष्टम् अभिनिविश् pos=va,g=n,c=1,n=s,f=part
वै वै pos=i
यावत् यावत् pos=i
स्कन्धात् स्कन्ध pos=n,g=m,c=5,n=s
समुन्नतम् समुन्नम् pos=va,g=n,c=1,n=s,f=part
अधस्ताच् अधस्तात् pos=i
pos=i
उदरम् उदर pos=n,g=n,c=1,n=s
शान्तम् शम् pos=va,g=n,c=1,n=s,f=part
सुनाभम् इव pos=i
इव लज्ज् pos=va,g=n,c=1,n=s,f=part