Original

रामं प्रव्राजयारण्ये नव वर्षाणि पञ्च च ।भरतः क्रियतां राजा पृथिव्यां पार्थिवर्षभः ॥ २३ ॥

Segmented

रामम् प्रव्राजय अरण्ये नव वर्षाणि पञ्च च भरतः क्रियताम् राजा पृथिव्याम् पार्थिव-ऋषभः

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
प्रव्राजय प्रव्राजय् pos=v,p=2,n=s,l=lot
अरण्ये अरण्य pos=n,g=n,c=7,n=s
नव नवन् pos=n,g=n,c=2,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
pos=i
भरतः भरत pos=n,g=m,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
पार्थिव पार्थिव pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s