Original

न ह्यतिक्रमितुं शक्तस्तव वाक्यं महीपतिः ।मन्दस्वभावे बुध्यस्व सौभाग्यबलमात्मनः ॥ १९ ॥

Segmented

न ह्य् अतिक्रमितुम् शक्तस् तव वाक्यम् महीपतिः मन्द-स्वभावे बुध्यस्व सौभाग्य-बलम् आत्मनः

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
अतिक्रमितुम् अतिक्रम् pos=vi
शक्तस् शक् pos=va,g=m,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
महीपतिः महीपति pos=n,g=m,c=1,n=s
मन्द मन्द pos=a,comp=y
स्वभावे स्वभाव pos=n,g=f,c=8,n=s
बुध्यस्व बुध् pos=v,p=2,n=s,l=lot
सौभाग्य सौभाग्य pos=n,comp=y
बलम् बल pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s