Original

दयिता त्वं सदा भर्तुरत्र मे नास्ति संशयः ।त्वत्कृते च महाराजो विशेदपि हुताशनम् ॥ १७ ॥

Segmented

दयिता त्वम् सदा भर्तुः अत्र मे न अस्ति संशयः त्वद्-कृते च महा-राजः विशेद् अपि हुताशनम्

Analysis

Word Lemma Parse
दयिता दयित pos=a,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
सदा सदा pos=i
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अत्र अत्र pos=i
मे मद् pos=n,g=,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
संशयः संशय pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
pos=i
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
विशेद् विश् pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
हुताशनम् हुताशन pos=n,g=m,c=2,n=s