Original

क्रोधागारं प्रविश्याद्य क्रुद्धेवाश्वपतेः सुते ।शेष्वानन्तर्हितायां त्वं भूमौ मलिनवासिनी ।मा स्मैनं प्रत्युदीक्षेथा मा चैनमभिभाषथाः ॥ १६ ॥

Segmented

क्रोध-आगारम् प्रविश्य अद्य क्रुद्धा इव अश्वपति सुते अन्तर्हितायाम् त्वम् भूमौ मलिन-वासिनी मा स्म एनम् प्रत्युदीक्षेथा मा च एनम्

Analysis

Word Lemma Parse
क्रोध क्रोध pos=n,comp=y
आगारम् आगार pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
अद्य अद्य pos=i
क्रुद्धा क्रुध् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
अश्वपति अश्वपति pos=n,g=m,c=6,n=s
सुते सुता pos=n,g=f,c=8,n=s
अन्तर्हितायाम् अन्तर्धा pos=va,g=f,c=7,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
भूमौ भूमि pos=n,g=f,c=7,n=s
मलिन मलिन pos=a,comp=y
वासिनी वासिन् pos=a,g=f,c=1,n=s
मा मा pos=i
स्म स्म pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रत्युदीक्षेथा प्रत्युदीक्ष् pos=v,p=2,n=s,l=vidhilin
मा मा pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s