Original

त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् ।मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥ १५ ॥

Segmented

त्वम् पौर-जन-वत् व्यालान् अयोध्याम् इव पर्वतम् मन्यस्व वनिते नित्यम् सरयू-वत् इमाम् नदीम्

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
पौर पौर pos=n,comp=y
जन जन pos=n,comp=y
वत् वत् pos=i
व्यालान् व्याल pos=n,g=m,c=2,n=p
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
मन्यस्व मन् pos=v,p=2,n=s,l=lot
वनिते वनिता pos=n,g=f,c=8,n=s
नित्यम् नित्यम् pos=i
सरयू सरयू pos=n,comp=y
वत् वत् pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
नदीम् नदी pos=n,g=f,c=2,n=s