Original

तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिताः ।तथैव दिव्या विविधाः स्रगुत्तमाः पृथक्प्रकीर्णा मनुजैः प्रमर्दिताः ॥ ७७ ॥

Segmented

तथा एव मत्ता मदिरा-उत्कटाः नरास् तथा एव दिव्य-अगुरु-चन्दन-उक्षिताः तथा एव दिव्या विविधाः स्रज्-उत्तमाः पृथक् प्रक्￞ मनुजैः प्रमर्दिताः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
मत्ता मद् pos=va,g=m,c=1,n=p,f=part
मदिरा मदिरा pos=n,comp=y
उत्कटाः उत्कट pos=a,g=m,c=1,n=p
नरास् नर pos=n,g=m,c=1,n=p
तथा तथा pos=i
एव एव pos=i
दिव्य दिव्य pos=a,comp=y
अगुरु अगुरु pos=n,comp=y
चन्दन चन्दन pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part
तथा तथा pos=i
एव एव pos=i
दिव्या दिव्य pos=a,g=f,c=1,n=p
विविधाः विविध pos=a,g=f,c=1,n=p
स्रज् स्रज् pos=n,comp=y
उत्तमाः उत्तम pos=a,g=f,c=1,n=p
पृथक् पृथक् pos=i
प्रक्￞ प्रक्￞ pos=va,g=f,c=1,n=p,f=part
मनुजैः मनुज pos=n,g=m,c=3,n=p
प्रमर्दिताः प्रमर्दय् pos=va,g=f,c=1,n=p,f=part