Original

इत्येवं रममाणानां देवानामिव नन्दने ।भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्तत ॥ ७५ ॥

Segmented

इत्य् एवम् रममाणानाम् देवानाम् इव नन्दने भरद्वाज-आश्रमे रम्ये सा रात्रिः व्यत्यवर्तत

Analysis

Word Lemma Parse
इत्य् इति pos=i
एवम् एवम् pos=i
रममाणानाम् रम् pos=va,g=m,c=6,n=p,f=part
देवानाम् देव pos=n,g=m,c=6,n=p
इव इव pos=i
नन्दने नन्दन pos=n,g=n,c=7,n=s
भरद्वाज भरद्वाज pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
रम्ये रम्य pos=a,g=m,c=7,n=s
सा तद् pos=n,g=f,c=1,n=s
रात्रिः रात्रि pos=n,g=f,c=1,n=s
व्यत्यवर्तत व्यतिवृत् pos=v,p=3,n=s,l=lan