Original

व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।दृष्ट्वातिथ्यं कृतं तादृग्भरतस्य महर्षिणा ॥ ७४ ॥

Segmented

व्यस्मयन्त मनुष्यास् ते स्वप्न-कल्पम् तद् अद्भुतम् दृष्ट्वा आतिथ्यम् कृतम् तादृग् भरतस्य महा-ऋषिणा

Analysis

Word Lemma Parse
व्यस्मयन्त विस्मि pos=v,p=3,n=p,l=lan
मनुष्यास् मनुष्य pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
स्वप्न स्वप्न pos=n,comp=y
कल्पम् कल्प pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
आतिथ्यम् आतिथ्य pos=n,g=n,c=2,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
तादृग् तादृश् pos=a,g=n,c=2,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s