Original

भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।ससैन्यो नोपयातोऽस्मि भगवन्भगवद्भयात् ॥ ६ ॥

Segmented

भरतः प्रत्युवाच इदम् प्राञ्जलिस् तम् तपोधनम् स सैन्यः न उपयातः ऽस्मि भगवन् भगवत्-भयात्

Analysis

Word Lemma Parse
भरतः भरत pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
प्राञ्जलिस् प्राञ्जलि pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
तपोधनम् तपोधन pos=a,g=m,c=2,n=s
pos=i
सैन्यः सैन्य pos=n,g=m,c=1,n=s
pos=i
उपयातः उपया pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
भगवत् भगवत् pos=a,comp=y
भयात् भय pos=n,g=n,c=5,n=s