Original

नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥ ५५ ॥

Segmented

न एव अयोध्याम् गमिष्यामो न गमिष्याम दण्डकान् कुशलम् भरतस्य अस्तु रामस्य अस्तु तथा सुखम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
अयोध्याम् अयोध्या pos=n,g=f,c=2,n=s
गमिष्यामो गम् pos=v,p=1,n=p,l=lrt
pos=i
गमिष्याम गम् pos=v,p=1,n=p,l=lrn
दण्डकान् दण्डक pos=n,g=m,c=2,n=p
कुशलम् कुशल pos=n,g=n,c=1,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
रामस्य राम pos=n,g=m,c=6,n=s
अस्तु अस् pos=v,p=3,n=s,l=lot
तथा तथा pos=i
सुखम् सुख pos=n,g=n,c=1,n=s