Original

शिंशपामलकी जम्बूर्याश्चान्याः कानने लताः ।प्रमदा विग्रहं कृत्वा भरद्वाजाश्रमेऽवसन् ॥ ४८ ॥

Segmented

शिंशप-आमलका जम्बूः याः च अन्याः कानने लताः प्रमदा-विग्रहम् कृत्वा भरद्वाज-आश्रमे ऽवसन्

Analysis

Word Lemma Parse
शिंशप शिंशपा pos=n,comp=y
आमलका आमलक pos=n,g=f,c=1,n=s
जम्बूः जम्बु pos=n,g=f,c=1,n=s
याः यद् pos=n,g=f,c=1,n=p
pos=i
अन्याः अन्य pos=n,g=f,c=1,n=p
कानने कानन pos=n,g=n,c=7,n=s
लताः लता pos=n,g=f,c=1,n=p
प्रमदा प्रमदा pos=n,comp=y
विग्रहम् विग्रह pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
भरद्वाज भरद्वाज pos=n,comp=y
आश्रमे आश्रम pos=n,g=m,c=7,n=s
ऽवसन् वस् pos=v,p=3,n=p,l=lan