Original

तासामुभयतः कूलं पाण्डुमृत्तिकलेपनाः ।रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥ ३९ ॥

Segmented

तासाम् उभयतः कूलम् पाण्डु-मृत्तिका-लेपनाः रम्याः च आवसथाः दिव्या ब्रह्मणस् तु प्रसाद-जाः

Analysis

Word Lemma Parse
तासाम् तद् pos=n,g=f,c=6,n=p
उभयतः उभयतस् pos=i
कूलम् कूल pos=n,g=n,c=1,n=s
पाण्डु पाण्डु pos=a,comp=y
मृत्तिका मृत्तिका pos=n,comp=y
लेपनाः लेपन pos=n,g=m,c=1,n=p
रम्याः रम्य pos=a,g=m,c=1,n=p
pos=i
आवसथाः आवसथ pos=n,g=m,c=1,n=p
दिव्या दिव्य pos=a,g=m,c=1,n=p
ब्रह्मणस् ब्रह्मन् pos=n,g=m,c=6,n=s
तु तु pos=i
प्रसाद प्रसाद pos=n,comp=y
जाः pos=a,g=m,c=1,n=p