Original

स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।विवेशोच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥ २४ ॥

Segmented

स शब्दो द्याम् च भूमिम् च प्राणिनाम् श्रवणानि च विवेश उच्चारितः श्लक्ष्णः समो लय-गुण-अन्वितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
प्राणिनाम् प्राणिन् pos=n,g=m,c=6,n=p
श्रवणानि श्रवण pos=n,g=n,c=2,n=p
pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
उच्चारितः उच्चारय् pos=va,g=m,c=1,n=s,f=part
श्लक्ष्णः श्लक्ष्ण pos=a,g=m,c=1,n=s
समो सम pos=n,g=m,c=1,n=s
लय लय pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s