Original

ततोऽभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः ।देवदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥ २२ ॥

Segmented

ततो ऽभ्यवर्तन्त घना दिव्याः कुसुम-वृष्टयः देव-दुन्दुभि-घोषः च दिक्षु सर्वासु शुश्रुवे

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यवर्तन्त अभिवृत् pos=v,p=3,n=p,l=lan
घना घन pos=n,g=m,c=1,n=p
दिव्याः दिव्य pos=a,g=m,c=1,n=p
कुसुम कुसुम pos=n,comp=y
वृष्टयः वृष्टि pos=n,g=f,c=1,n=p
देव देव pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
घोषः घोष pos=n,g=m,c=1,n=s
pos=i
दिक्षु दिश् pos=n,g=,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit