Original

मलयं दुर्दुरं चैव ततः स्वेदनुदोऽनिलः ।उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥ २१ ॥

Segmented

उपस्पृश्य ववौ युक्त्या सु प्रिय-आत्मा सुखः शिवः

Analysis

Word Lemma Parse
उपस्पृश्य उपस्पृश् pos=vi
ववौ वा pos=v,p=3,n=s,l=lit
युक्त्या युक्ति pos=n,g=f,c=3,n=s
सु सु pos=i
प्रिय प्रिय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सुखः सुख pos=a,g=m,c=1,n=s
शिवः शिव pos=a,g=m,c=1,n=s