Original

विचित्राणि च माल्यानि पादपप्रच्युतानि च ।सुरादीनि च पेयानि मांसानि विविधानि च ॥ १८ ॥

Segmented

विचित्राणि च माल्यानि पादप-प्रच्युतानि च सुरा-आदीनि च पेयानि मांसानि विविधानि च

Analysis

Word Lemma Parse
विचित्राणि विचित्र pos=a,g=n,c=2,n=p
pos=i
माल्यानि माल्य pos=n,g=n,c=2,n=p
पादप पादप pos=n,comp=y
प्रच्युतानि प्रच्यु pos=va,g=n,c=2,n=p,f=part
pos=i
सुरा सुरा pos=n,comp=y
आदीनि आदि pos=n,g=n,c=2,n=p
pos=i
पेयानि पेय pos=n,g=n,c=2,n=p
मांसानि मांस pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i