Original

अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् ।अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥ १३ ॥

Segmented

अन्याः स्रवन्तु मैरेयम् सुराम् अन्याः सु निष्ठिताम् अपराः च उदकम् शीतम् इक्षु-काण्ड-रस-उपमम्

Analysis

Word Lemma Parse
अन्याः अन्य pos=n,g=f,c=1,n=p
स्रवन्तु स्रु pos=v,p=3,n=p,l=lot
मैरेयम् मैरेय pos=n,g=n,c=2,n=s
सुराम् सुरा pos=n,g=f,c=2,n=s
अन्याः अन्य pos=n,g=f,c=2,n=p
सु सु pos=i
निष्ठिताम् निष्ठा pos=va,g=f,c=2,n=s,f=part
अपराः अपर pos=n,g=f,c=1,n=p
pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
शीतम् शीत pos=a,g=n,c=2,n=s
इक्षु इक्षु pos=n,comp=y
काण्ड काण्ड pos=n,comp=y
रस रस pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s