Original

निवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते ।ततो दशरथं पुत्रो विललाप सुदुःखितः ॥ ५ ॥

Segmented

निवेश्य शयने च अग्र्ये नाना रत्न-परिष्कृते ततो दशरथम् पुत्रो विललाप सु दुःखितः

Analysis

Word Lemma Parse
निवेश्य निवेशय् pos=vi
शयने शयन pos=n,g=n,c=7,n=s
pos=i
अग्र्ये अग्र्य pos=a,g=n,c=7,n=s
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
परिष्कृते परिष्कृ pos=va,g=n,c=7,n=s,f=part
ततो ततस् pos=i
दशरथम् दशरथ pos=n,g=m,c=2,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s