Original

वसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः ।प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥ ३ ॥

Segmented

वसिष्ठस्य वचः श्रुत्वा भरतो धारणाम् गतः प्रेत-कार्याणि सर्वाणि कारयामास धर्म-विद्

Analysis

Word Lemma Parse
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
भरतो भरत pos=n,g=m,c=1,n=s
धारणाम् धारणा pos=n,g=f,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
प्रेत प्रेत pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
कारयामास कारय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s