Original

क्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे ।आर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥ २१ ॥

Segmented

क्रौञ्चीनाम् इव नारीणाम् निनादस् तत्र शुश्रुवे आर्तानाम् करुणम् काले क्रोशन्तीनाम् सहस्रशः

Analysis

Word Lemma Parse
क्रौञ्चीनाम् क्रौञ्ची pos=n,g=f,c=6,n=p
इव इव pos=i
नारीणाम् नारी pos=n,g=f,c=6,n=p
निनादस् निनाद pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit
आर्तानाम् आर्त pos=a,g=f,c=6,n=p
करुणम् करुण pos=a,g=n,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
क्रोशन्तीनाम् क्रुश् pos=va,g=f,c=6,n=p,f=part
सहस्रशः सहस्रशस् pos=i