Original

ये त्वग्रतो नरेन्द्रस्य अग्न्यगाराद्बहिष्कृताः ।ऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि ॥ १३ ॥

Segmented

ये त्व् अग्रतो नरेन्द्रस्य अग्नि-अगारात् बहिष्कृताः ऋत्विग्भिः याजकैः च एव ते ह्रियन्ते यथाविधि

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
त्व् तु pos=i
अग्रतो अग्रतस् pos=i
नरेन्द्रस्य नरेन्द्र pos=n,g=m,c=6,n=s
अग्नि अग्नि pos=n,comp=y
अगारात् अगार pos=n,g=m,c=5,n=s
बहिष्कृताः बहिष्कृ pos=va,g=m,c=1,n=p,f=part
ऋत्विग्भिः ऋत्विज् pos=n,g=,c=3,n=p
याजकैः याजक pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
ह्रियन्ते हृ pos=v,p=3,n=p,l=lat
यथाविधि यथाविधि pos=i