Original

तमेवं शोकसंतप्तं भरतं केकयीसुतम् ।उवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ॥ १ ॥

Segmented

तम् एवम् शोक-संतप्तम् भरतम् केकयी-सुतम् उवाच वदताम् श्रेष्ठो वसिष्ठः श्रेष्ठ-वाच् ऋषिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
शोक शोक pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
भरतम् भरत pos=n,g=m,c=2,n=s
केकयी केकयी pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वदताम् वद् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
वसिष्ठः वसिष्ठ pos=n,g=m,c=1,n=s
श्रेष्ठ श्रेष्ठ pos=a,comp=y
वाच् वाच् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s