Original

कच्चित्सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या ।शत्रुघ्नस्य च वीरस्य सारोगा चापि मध्यमा ॥ ८ ॥

Segmented

कच्चित् सुमित्रा धर्म-ज्ञा जननी लक्ष्मणस्य या शत्रुघ्नस्य च वीरस्य सा अरोगा च अपि मध्यमा

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
सुमित्रा सुमित्रा pos=n,g=f,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञा ज्ञ pos=a,g=f,c=1,n=s
जननी जननी pos=n,g=f,c=1,n=s
लक्ष्मणस्य लक्ष्मण pos=n,g=m,c=6,n=s
या यद् pos=n,g=f,c=1,n=s
शत्रुघ्नस्य शत्रुघ्न pos=n,g=m,c=6,n=s
pos=i
वीरस्य वीर pos=n,g=m,c=6,n=s
सा तद् pos=n,g=f,c=1,n=s
अरोगा अरोग pos=a,g=f,c=1,n=s
pos=i
अपि अपि pos=i
मध्यमा मध्यम pos=a,g=f,c=1,n=s