Original

बलेन गुप्तो भरतो महात्मा सहार्यकस्यात्मसमैरमात्यैः ।आदाय शत्रुघ्नमपेतशत्रुर्गृहाद्ययौ सिद्ध इवेन्द्रलोकात् ॥ २४ ॥

Segmented

बलेन गुप्तो भरतो महात्मा सह आर्यकस्य आत्म-समैः अमात्यैः आदाय शत्रुघ्नम् अपेत-शत्रुः गृहाद् ययौ सिद्ध इव इन्द्र-लोकात्

Analysis

Word Lemma Parse
बलेन बल pos=n,g=n,c=3,n=s
गुप्तो गुप् pos=va,g=m,c=1,n=s,f=part
भरतो भरत pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
सह सह pos=i
आर्यकस्य आर्यक pos=n,g=m,c=6,n=s
आत्म आत्मन् pos=n,comp=y
समैः सम pos=n,g=m,c=3,n=p
अमात्यैः अमात्य pos=n,g=m,c=3,n=p
आदाय आदा pos=vi
शत्रुघ्नम् शत्रुघ्न pos=n,g=m,c=2,n=s
अपेत अपे pos=va,comp=y,f=part
शत्रुः शत्रु pos=n,g=m,c=1,n=s
गृहाद् गृह pos=n,g=n,c=5,n=s
ययौ या pos=v,p=3,n=s,l=lit
सिद्ध सिद्ध pos=n,g=m,c=1,n=s
इव इव pos=i
इन्द्र इन्द्र pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s