Original

ऐरावतानैन्द्रशिरान्नागान्वै प्रियदर्शनान् ।खराञ्शीघ्रान्सुसंयुक्तान्मातुलोऽस्मै धनं ददौ ॥ २० ॥

Segmented

ऐरावतान् ऐन्द्रशिरान् नागान् वै प्रिय-दर्शनान् खराञ् शीघ्रान् सु संयुक्तान् मातुलो ऽस्मै धनम् ददौ

Analysis

Word Lemma Parse
ऐरावतान् ऐरावत pos=n,g=m,c=2,n=p
ऐन्द्रशिरान् ऐन्द्रशिर pos=n,g=m,c=2,n=p
नागान् नाग pos=n,g=m,c=2,n=p
वै वै pos=i
प्रिय प्रिय pos=a,comp=y
दर्शनान् दर्शन pos=n,g=m,c=2,n=p
खराञ् खर pos=n,g=m,c=2,n=p
शीघ्रान् शीघ्र pos=a,g=m,c=2,n=p
सु सु pos=i
संयुक्तान् संयुज् pos=va,g=m,c=2,n=p,f=part
मातुलो मातुल pos=n,g=m,c=1,n=s
ऽस्मै इदम् pos=n,g=m,c=4,n=s
धनम् धन pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit