Original

तथामात्यानभिप्रेतान्विश्वास्यांश्च गुणान्वितान् ।ददावश्वपतिः शीघ्रं भरतायानुयायिनः ॥ १९ ॥

Segmented

तथा अमात्यान् अभिप्रेतान् विश्वास्यांः च गुण-अन्वितान् ददाव् अश्व-पतिः शीघ्रम् भरताय अनुयायिन्

Analysis

Word Lemma Parse
तथा तथा pos=i
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
अभिप्रेतान् अभिप्रे pos=va,g=m,c=2,n=p,f=part
विश्वास्यांः विश्वस् pos=va,g=m,c=2,n=p,f=krtya
pos=i
गुण गुण pos=n,comp=y
अन्वितान् अन्वित pos=a,g=m,c=2,n=p
ददाव् दा pos=v,p=3,n=s,l=lit
अश्व अश्व pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
भरताय भरत pos=n,g=m,c=4,n=s
अनुयायिन् अनुयायिन् pos=a,g=m,c=2,n=p