Original

स कृत्वा तूदकं तूर्णं तापसः सह भार्यया ।मामुवाच महातेजाः कृताञ्जलिमुपस्थितम् ॥ ४३ ॥

Segmented

स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया माम् उवाच महा-तेजाः कृत-अञ्जलिम् उपस्थितम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कृत्वा कृ pos=vi
तु तु pos=i
उदकम् उदक pos=n,g=n,c=2,n=s
तूर्णम् तूर्णम् pos=i
तापसः तापस pos=n,g=m,c=1,n=s
सह सह pos=i
भार्यया भार्या pos=n,g=f,c=3,n=s
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
अञ्जलिम् अञ्जलि pos=n,g=m,c=2,n=s
उपस्थितम् उपस्था pos=va,g=m,c=2,n=s,f=part