Original

स तु दिव्येन रूपेण मुनिपुत्रः स्वकर्मभिः ।आश्वास्य च मुहूर्तं तु पितरौ वाक्यमब्रवीत् ॥ ४० ॥

Segmented

स तु दिव्येन रूपेण मुनि-पुत्रः स्व-कर्मभिः आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
दिव्येन दिव्य pos=a,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
मुनि मुनि pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
स्व स्व pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
आश्वास्य आश्वासय् pos=vi
pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तु तु pos=i
पितरौ पितृ pos=n,g=m,c=2,n=d
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan