Original

यद्येतदशुभं कर्म न स्म मे कथयेः स्वयम् ।फलेन्मूर्धा स्म ते राजन्सद्यः शतसहस्रधा ॥ १९ ॥

Segmented

यद्य् एतद् अशुभम् कर्म न स्म मे कथयेः स्वयम् फलेन् मूर्धा स्म ते राजन् सद्यः शत-सहस्रधा

Analysis

Word Lemma Parse
यद्य् यदि pos=i
एतद् एतद् pos=n,g=n,c=2,n=s
अशुभम् अशुभ pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
स्म स्म pos=i
मे मद् pos=n,g=,c=4,n=s
कथयेः कथय् pos=v,p=2,n=s,l=vidhilin
स्वयम् स्वयम् pos=i
फलेन् फल् pos=v,p=3,n=s,l=vidhilin
मूर्धा मूर्धन् pos=n,g=m,c=1,n=s
स्म स्म pos=i
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सद्यः सद्यस् pos=i
शत शत pos=n,comp=y
सहस्रधा सहस्रधा pos=i